Declension table of ?nistāntava

Deva

MasculineSingularDualPlural
Nominativenistāntavaḥ nistāntavau nistāntavāḥ
Vocativenistāntava nistāntavau nistāntavāḥ
Accusativenistāntavam nistāntavau nistāntavān
Instrumentalnistāntavena nistāntavābhyām nistāntavaiḥ nistāntavebhiḥ
Dativenistāntavāya nistāntavābhyām nistāntavebhyaḥ
Ablativenistāntavāt nistāntavābhyām nistāntavebhyaḥ
Genitivenistāntavasya nistāntavayoḥ nistāntavānām
Locativenistāntave nistāntavayoḥ nistāntaveṣu

Compound nistāntava -

Adverb -nistāntavam -nistāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria