Declension table of ?nisruta

Deva

NeuterSingularDualPlural
Nominativenisrutam nisrute nisrutāni
Vocativenisruta nisrute nisrutāni
Accusativenisrutam nisrute nisrutāni
Instrumentalnisrutena nisrutābhyām nisrutaiḥ
Dativenisrutāya nisrutābhyām nisrutebhyaḥ
Ablativenisrutāt nisrutābhyām nisrutebhyaḥ
Genitivenisrutasya nisrutayoḥ nisrutānām
Locativenisrute nisrutayoḥ nisruteṣu

Compound nisruta -

Adverb -nisrutam -nisrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria