Declension table of ?nispṛh

Deva

NeuterSingularDualPlural
Nominativenispṛṭ nispṛhī nispṛṃhi
Vocativenispṛṭ nispṛhī nispṛṃhi
Accusativenispṛṭ nispṛhī nispṛṃhi
Instrumentalnispṛhā nispṛḍbhyām nispṛḍbhiḥ
Dativenispṛhe nispṛḍbhyām nispṛḍbhyaḥ
Ablativenispṛhaḥ nispṛḍbhyām nispṛḍbhyaḥ
Genitivenispṛhaḥ nispṛhoḥ nispṛhām
Locativenispṛhi nispṛhoḥ nispṛṭsu

Compound nispṛṭ -

Adverb -nispṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria