Declension table of ?nisargasiddha

Deva

MasculineSingularDualPlural
Nominativenisargasiddhaḥ nisargasiddhau nisargasiddhāḥ
Vocativenisargasiddha nisargasiddhau nisargasiddhāḥ
Accusativenisargasiddham nisargasiddhau nisargasiddhān
Instrumentalnisargasiddhena nisargasiddhābhyām nisargasiddhaiḥ nisargasiddhebhiḥ
Dativenisargasiddhāya nisargasiddhābhyām nisargasiddhebhyaḥ
Ablativenisargasiddhāt nisargasiddhābhyām nisargasiddhebhyaḥ
Genitivenisargasiddhasya nisargasiddhayoḥ nisargasiddhānām
Locativenisargasiddhe nisargasiddhayoḥ nisargasiddheṣu

Compound nisargasiddha -

Adverb -nisargasiddham -nisargasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria