Declension table of ?nisargabhinna

Deva

MasculineSingularDualPlural
Nominativenisargabhinnaḥ nisargabhinnau nisargabhinnāḥ
Vocativenisargabhinna nisargabhinnau nisargabhinnāḥ
Accusativenisargabhinnam nisargabhinnau nisargabhinnān
Instrumentalnisargabhinnena nisargabhinnābhyām nisargabhinnaiḥ nisargabhinnebhiḥ
Dativenisargabhinnāya nisargabhinnābhyām nisargabhinnebhyaḥ
Ablativenisargabhinnāt nisargabhinnābhyām nisargabhinnebhyaḥ
Genitivenisargabhinnasya nisargabhinnayoḥ nisargabhinnānām
Locativenisargabhinne nisargabhinnayoḥ nisargabhinneṣu

Compound nisargabhinna -

Adverb -nisargabhinnam -nisargabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria