Declension table of ?nisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenisṛṣṭam nisṛṣṭe nisṛṣṭāni
Vocativenisṛṣṭa nisṛṣṭe nisṛṣṭāni
Accusativenisṛṣṭam nisṛṣṭe nisṛṣṭāni
Instrumentalnisṛṣṭena nisṛṣṭābhyām nisṛṣṭaiḥ
Dativenisṛṣṭāya nisṛṣṭābhyām nisṛṣṭebhyaḥ
Ablativenisṛṣṭāt nisṛṣṭābhyām nisṛṣṭebhyaḥ
Genitivenisṛṣṭasya nisṛṣṭayoḥ nisṛṣṭānām
Locativenisṛṣṭe nisṛṣṭayoḥ nisṛṣṭeṣu

Compound nisṛṣṭa -

Adverb -nisṛṣṭam -nisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria