Declension table of ?niryatna

Deva

MasculineSingularDualPlural
Nominativeniryatnaḥ niryatnau niryatnāḥ
Vocativeniryatna niryatnau niryatnāḥ
Accusativeniryatnam niryatnau niryatnān
Instrumentalniryatnena niryatnābhyām niryatnaiḥ niryatnebhiḥ
Dativeniryatnāya niryatnābhyām niryatnebhyaḥ
Ablativeniryatnāt niryatnābhyām niryatnebhyaḥ
Genitiveniryatnasya niryatnayoḥ niryatnānām
Locativeniryatne niryatnayoḥ niryatneṣu

Compound niryatna -

Adverb -niryatnam -niryatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria