Declension table of ?nirvyañjanā

Deva

FeminineSingularDualPlural
Nominativenirvyañjanā nirvyañjane nirvyañjanāḥ
Vocativenirvyañjane nirvyañjane nirvyañjanāḥ
Accusativenirvyañjanām nirvyañjane nirvyañjanāḥ
Instrumentalnirvyañjanayā nirvyañjanābhyām nirvyañjanābhiḥ
Dativenirvyañjanāyai nirvyañjanābhyām nirvyañjanābhyaḥ
Ablativenirvyañjanāyāḥ nirvyañjanābhyām nirvyañjanābhyaḥ
Genitivenirvyañjanāyāḥ nirvyañjanayoḥ nirvyañjanānām
Locativenirvyañjanāyām nirvyañjanayoḥ nirvyañjanāsu

Adverb -nirvyañjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria