Declension table of ?nirvyavadhāna

Deva

NeuterSingularDualPlural
Nominativenirvyavadhānam nirvyavadhāne nirvyavadhānāni
Vocativenirvyavadhāna nirvyavadhāne nirvyavadhānāni
Accusativenirvyavadhānam nirvyavadhāne nirvyavadhānāni
Instrumentalnirvyavadhānena nirvyavadhānābhyām nirvyavadhānaiḥ
Dativenirvyavadhānāya nirvyavadhānābhyām nirvyavadhānebhyaḥ
Ablativenirvyavadhānāt nirvyavadhānābhyām nirvyavadhānebhyaḥ
Genitivenirvyavadhānasya nirvyavadhānayoḥ nirvyavadhānānām
Locativenirvyavadhāne nirvyavadhānayoḥ nirvyavadhāneṣu

Compound nirvyavadhāna -

Adverb -nirvyavadhānam -nirvyavadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria