Declension table of ?nirvyathā

Deva

FeminineSingularDualPlural
Nominativenirvyathā nirvyathe nirvyathāḥ
Vocativenirvyathe nirvyathe nirvyathāḥ
Accusativenirvyathām nirvyathe nirvyathāḥ
Instrumentalnirvyathayā nirvyathābhyām nirvyathābhiḥ
Dativenirvyathāyai nirvyathābhyām nirvyathābhyaḥ
Ablativenirvyathāyāḥ nirvyathābhyām nirvyathābhyaḥ
Genitivenirvyathāyāḥ nirvyathayoḥ nirvyathānām
Locativenirvyathāyām nirvyathayoḥ nirvyathāsu

Adverb -nirvyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria