Declension table of ?nirvyapekṣa

Deva

NeuterSingularDualPlural
Nominativenirvyapekṣam nirvyapekṣe nirvyapekṣāṇi
Vocativenirvyapekṣa nirvyapekṣe nirvyapekṣāṇi
Accusativenirvyapekṣam nirvyapekṣe nirvyapekṣāṇi
Instrumentalnirvyapekṣeṇa nirvyapekṣābhyām nirvyapekṣaiḥ
Dativenirvyapekṣāya nirvyapekṣābhyām nirvyapekṣebhyaḥ
Ablativenirvyapekṣāt nirvyapekṣābhyām nirvyapekṣebhyaḥ
Genitivenirvyapekṣasya nirvyapekṣayoḥ nirvyapekṣāṇām
Locativenirvyapekṣe nirvyapekṣayoḥ nirvyapekṣeṣu

Compound nirvyapekṣa -

Adverb -nirvyapekṣam -nirvyapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria