Declension table of ?nirvyākulā

Deva

FeminineSingularDualPlural
Nominativenirvyākulā nirvyākule nirvyākulāḥ
Vocativenirvyākule nirvyākule nirvyākulāḥ
Accusativenirvyākulām nirvyākule nirvyākulāḥ
Instrumentalnirvyākulayā nirvyākulābhyām nirvyākulābhiḥ
Dativenirvyākulāyai nirvyākulābhyām nirvyākulābhyaḥ
Ablativenirvyākulāyāḥ nirvyākulābhyām nirvyākulābhyaḥ
Genitivenirvyākulāyāḥ nirvyākulayoḥ nirvyākulānām
Locativenirvyākulāyām nirvyākulayoḥ nirvyākulāsu

Adverb -nirvyākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria