Declension table of ?nirvrata

Deva

NeuterSingularDualPlural
Nominativenirvratam nirvrate nirvratāni
Vocativenirvrata nirvrate nirvratāni
Accusativenirvratam nirvrate nirvratāni
Instrumentalnirvratena nirvratābhyām nirvrataiḥ
Dativenirvratāya nirvratābhyām nirvratebhyaḥ
Ablativenirvratāt nirvratābhyām nirvratebhyaḥ
Genitivenirvratasya nirvratayoḥ nirvratānām
Locativenirvrate nirvratayoḥ nirvrateṣu

Compound nirvrata -

Adverb -nirvratam -nirvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria