Declension table of nirvraṇa

Deva

MasculineSingularDualPlural
Nominativenirvraṇaḥ nirvraṇau nirvraṇāḥ
Vocativenirvraṇa nirvraṇau nirvraṇāḥ
Accusativenirvraṇam nirvraṇau nirvraṇān
Instrumentalnirvraṇena nirvraṇābhyām nirvraṇaiḥ nirvraṇebhiḥ
Dativenirvraṇāya nirvraṇābhyām nirvraṇebhyaḥ
Ablativenirvraṇāt nirvraṇābhyām nirvraṇebhyaḥ
Genitivenirvraṇasya nirvraṇayoḥ nirvraṇānām
Locativenirvraṇe nirvraṇayoḥ nirvraṇeṣu

Compound nirvraṇa -

Adverb -nirvraṇam -nirvraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria