Declension table of ?nirviśeṣākṛti

Deva

NeuterSingularDualPlural
Nominativenirviśeṣākṛti nirviśeṣākṛtinī nirviśeṣākṛtīni
Vocativenirviśeṣākṛti nirviśeṣākṛtinī nirviśeṣākṛtīni
Accusativenirviśeṣākṛti nirviśeṣākṛtinī nirviśeṣākṛtīni
Instrumentalnirviśeṣākṛtinā nirviśeṣākṛtibhyām nirviśeṣākṛtibhiḥ
Dativenirviśeṣākṛtine nirviśeṣākṛtibhyām nirviśeṣākṛtibhyaḥ
Ablativenirviśeṣākṛtinaḥ nirviśeṣākṛtibhyām nirviśeṣākṛtibhyaḥ
Genitivenirviśeṣākṛtinaḥ nirviśeṣākṛtinoḥ nirviśeṣākṛtīnām
Locativenirviśeṣākṛtini nirviśeṣākṛtinoḥ nirviśeṣākṛtiṣu

Compound nirviśeṣākṛti -

Adverb -nirviśeṣākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria