Declension table of ?nirviśaṅkitā

Deva

FeminineSingularDualPlural
Nominativenirviśaṅkitā nirviśaṅkite nirviśaṅkitāḥ
Vocativenirviśaṅkite nirviśaṅkite nirviśaṅkitāḥ
Accusativenirviśaṅkitām nirviśaṅkite nirviśaṅkitāḥ
Instrumentalnirviśaṅkitayā nirviśaṅkitābhyām nirviśaṅkitābhiḥ
Dativenirviśaṅkitāyai nirviśaṅkitābhyām nirviśaṅkitābhyaḥ
Ablativenirviśaṅkitāyāḥ nirviśaṅkitābhyām nirviśaṅkitābhyaḥ
Genitivenirviśaṅkitāyāḥ nirviśaṅkitayoḥ nirviśaṅkitānām
Locativenirviśaṅkitāyām nirviśaṅkitayoḥ nirviśaṅkitāsu

Adverb -nirviśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria