Declension table of ?nirvivikṣu

Deva

NeuterSingularDualPlural
Nominativenirvivikṣu nirvivikṣuṇī nirvivikṣūṇi
Vocativenirvivikṣu nirvivikṣuṇī nirvivikṣūṇi
Accusativenirvivikṣu nirvivikṣuṇī nirvivikṣūṇi
Instrumentalnirvivikṣuṇā nirvivikṣubhyām nirvivikṣubhiḥ
Dativenirvivikṣuṇe nirvivikṣubhyām nirvivikṣubhyaḥ
Ablativenirvivikṣuṇaḥ nirvivikṣubhyām nirvivikṣubhyaḥ
Genitivenirvivikṣuṇaḥ nirvivikṣuṇoḥ nirvivikṣūṇām
Locativenirvivikṣuṇi nirvivikṣuṇoḥ nirvivikṣuṣu

Compound nirvivikṣu -

Adverb -nirvivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria