Declension table of ?nirvivekā

Deva

FeminineSingularDualPlural
Nominativenirvivekā nirviveke nirvivekāḥ
Vocativenirviveke nirviveke nirvivekāḥ
Accusativenirvivekām nirviveke nirvivekāḥ
Instrumentalnirvivekayā nirvivekābhyām nirvivekābhiḥ
Dativenirvivekāyai nirvivekābhyām nirvivekābhyaḥ
Ablativenirvivekāyāḥ nirvivekābhyām nirvivekābhyaḥ
Genitivenirvivekāyāḥ nirvivekayoḥ nirvivekāṇām
Locativenirvivekāyām nirvivekayoḥ nirvivekāsu

Adverb -nirvivekam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria