Declension table of ?nirviveka

Deva

MasculineSingularDualPlural
Nominativenirvivekaḥ nirvivekau nirvivekāḥ
Vocativenirviveka nirvivekau nirvivekāḥ
Accusativenirvivekam nirvivekau nirvivekān
Instrumentalnirvivekeṇa nirvivekābhyām nirvivekaiḥ nirvivekebhiḥ
Dativenirvivekāya nirvivekābhyām nirvivekebhyaḥ
Ablativenirvivekāt nirvivekābhyām nirvivekebhyaḥ
Genitivenirvivekasya nirvivekayoḥ nirvivekāṇām
Locativenirviveke nirvivekayoḥ nirvivekeṣu

Compound nirviveka -

Adverb -nirvivekam -nirvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria