Declension table of ?nirvīrudhā

Deva

FeminineSingularDualPlural
Nominativenirvīrudhā nirvīrudhe nirvīrudhāḥ
Vocativenirvīrudhe nirvīrudhe nirvīrudhāḥ
Accusativenirvīrudhām nirvīrudhe nirvīrudhāḥ
Instrumentalnirvīrudhayā nirvīrudhābhyām nirvīrudhābhiḥ
Dativenirvīrudhāyai nirvīrudhābhyām nirvīrudhābhyaḥ
Ablativenirvīrudhāyāḥ nirvīrudhābhyām nirvīrudhābhyaḥ
Genitivenirvīrudhāyāḥ nirvīrudhayoḥ nirvīrudhānām
Locativenirvīrudhāyām nirvīrudhayoḥ nirvīrudhāsu

Adverb -nirvīrudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria