Declension table of ?nirvihaṅga

Deva

MasculineSingularDualPlural
Nominativenirvihaṅgaḥ nirvihaṅgau nirvihaṅgāḥ
Vocativenirvihaṅga nirvihaṅgau nirvihaṅgāḥ
Accusativenirvihaṅgam nirvihaṅgau nirvihaṅgān
Instrumentalnirvihaṅgeṇa nirvihaṅgābhyām nirvihaṅgaiḥ nirvihaṅgebhiḥ
Dativenirvihaṅgāya nirvihaṅgābhyām nirvihaṅgebhyaḥ
Ablativenirvihaṅgāt nirvihaṅgābhyām nirvihaṅgebhyaḥ
Genitivenirvihaṅgasya nirvihaṅgayoḥ nirvihaṅgāṇām
Locativenirvihaṅge nirvihaṅgayoḥ nirvihaṅgeṣu

Compound nirvihaṅga -

Adverb -nirvihaṅgam -nirvihaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria