Declension table of ?nirviṣaṅga

Deva

MasculineSingularDualPlural
Nominativenirviṣaṅgaḥ nirviṣaṅgau nirviṣaṅgāḥ
Vocativenirviṣaṅga nirviṣaṅgau nirviṣaṅgāḥ
Accusativenirviṣaṅgam nirviṣaṅgau nirviṣaṅgān
Instrumentalnirviṣaṅgeṇa nirviṣaṅgābhyām nirviṣaṅgaiḥ nirviṣaṅgebhiḥ
Dativenirviṣaṅgāya nirviṣaṅgābhyām nirviṣaṅgebhyaḥ
Ablativenirviṣaṅgāt nirviṣaṅgābhyām nirviṣaṅgebhyaḥ
Genitivenirviṣaṅgasya nirviṣaṅgayoḥ nirviṣaṅgāṇām
Locativenirviṣaṅge nirviṣaṅgayoḥ nirviṣaṅgeṣu

Compound nirviṣaṅga -

Adverb -nirviṣaṅgam -nirviṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria