Declension table of ?nirvailakṣyā

Deva

FeminineSingularDualPlural
Nominativenirvailakṣyā nirvailakṣye nirvailakṣyāḥ
Vocativenirvailakṣye nirvailakṣye nirvailakṣyāḥ
Accusativenirvailakṣyām nirvailakṣye nirvailakṣyāḥ
Instrumentalnirvailakṣyayā nirvailakṣyābhyām nirvailakṣyābhiḥ
Dativenirvailakṣyāyai nirvailakṣyābhyām nirvailakṣyābhyaḥ
Ablativenirvailakṣyāyāḥ nirvailakṣyābhyām nirvailakṣyābhyaḥ
Genitivenirvailakṣyāyāḥ nirvailakṣyayoḥ nirvailakṣyāṇām
Locativenirvailakṣyāyām nirvailakṣyayoḥ nirvailakṣyāsu

Adverb -nirvailakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria