Declension table of ?nirvāsana

Deva

NeuterSingularDualPlural
Nominativenirvāsanam nirvāsane nirvāsanāni
Vocativenirvāsana nirvāsane nirvāsanāni
Accusativenirvāsanam nirvāsane nirvāsanāni
Instrumentalnirvāsanena nirvāsanābhyām nirvāsanaiḥ
Dativenirvāsanāya nirvāsanābhyām nirvāsanebhyaḥ
Ablativenirvāsanāt nirvāsanābhyām nirvāsanebhyaḥ
Genitivenirvāsanasya nirvāsanayoḥ nirvāsanānām
Locativenirvāsane nirvāsanayoḥ nirvāsaneṣu

Compound nirvāsana -

Adverb -nirvāsanam -nirvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria