Declension table of nirvaṇa

Deva

NeuterSingularDualPlural
Nominativenirvaṇam nirvaṇe nirvaṇāni
Vocativenirvaṇa nirvaṇe nirvaṇāni
Accusativenirvaṇam nirvaṇe nirvaṇāni
Instrumentalnirvaṇena nirvaṇābhyām nirvaṇaiḥ
Dativenirvaṇāya nirvaṇābhyām nirvaṇebhyaḥ
Ablativenirvaṇāt nirvaṇābhyām nirvaṇebhyaḥ
Genitivenirvaṇasya nirvaṇayoḥ nirvaṇānām
Locativenirvaṇe nirvaṇayoḥ nirvaṇeṣu

Compound nirvaṇa -

Adverb -nirvaṇam -nirvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria