Declension table of nirvaṇa

Deva

MasculineSingularDualPlural
Nominativenirvaṇaḥ nirvaṇau nirvaṇāḥ
Vocativenirvaṇa nirvaṇau nirvaṇāḥ
Accusativenirvaṇam nirvaṇau nirvaṇān
Instrumentalnirvaṇena nirvaṇābhyām nirvaṇaiḥ nirvaṇebhiḥ
Dativenirvaṇāya nirvaṇābhyām nirvaṇebhyaḥ
Ablativenirvaṇāt nirvaṇābhyām nirvaṇebhyaḥ
Genitivenirvaṇasya nirvaṇayoḥ nirvaṇānām
Locativenirvaṇe nirvaṇayoḥ nirvaṇeṣu

Compound nirvaṇa -

Adverb -nirvaṇam -nirvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria