Declension table of ?nirvṛkṣamṛgapakṣiṇī

Deva

FeminineSingularDualPlural
Nominativenirvṛkṣamṛgapakṣiṇī nirvṛkṣamṛgapakṣiṇyau nirvṛkṣamṛgapakṣiṇyaḥ
Vocativenirvṛkṣamṛgapakṣiṇi nirvṛkṣamṛgapakṣiṇyau nirvṛkṣamṛgapakṣiṇyaḥ
Accusativenirvṛkṣamṛgapakṣiṇīm nirvṛkṣamṛgapakṣiṇyau nirvṛkṣamṛgapakṣiṇīḥ
Instrumentalnirvṛkṣamṛgapakṣiṇyā nirvṛkṣamṛgapakṣiṇībhyām nirvṛkṣamṛgapakṣiṇībhiḥ
Dativenirvṛkṣamṛgapakṣiṇyai nirvṛkṣamṛgapakṣiṇībhyām nirvṛkṣamṛgapakṣiṇībhyaḥ
Ablativenirvṛkṣamṛgapakṣiṇyāḥ nirvṛkṣamṛgapakṣiṇībhyām nirvṛkṣamṛgapakṣiṇībhyaḥ
Genitivenirvṛkṣamṛgapakṣiṇyāḥ nirvṛkṣamṛgapakṣiṇyoḥ nirvṛkṣamṛgapakṣiṇīnām
Locativenirvṛkṣamṛgapakṣiṇyām nirvṛkṣamṛgapakṣiṇyoḥ nirvṛkṣamṛgapakṣiṇīṣu

Compound nirvṛkṣamṛgapakṣiṇi - nirvṛkṣamṛgapakṣiṇī -

Adverb -nirvṛkṣamṛgapakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria