Declension table of ?nirvṛkṣa

Deva

MasculineSingularDualPlural
Nominativenirvṛkṣaḥ nirvṛkṣau nirvṛkṣāḥ
Vocativenirvṛkṣa nirvṛkṣau nirvṛkṣāḥ
Accusativenirvṛkṣam nirvṛkṣau nirvṛkṣān
Instrumentalnirvṛkṣeṇa nirvṛkṣābhyām nirvṛkṣaiḥ nirvṛkṣebhiḥ
Dativenirvṛkṣāya nirvṛkṣābhyām nirvṛkṣebhyaḥ
Ablativenirvṛkṣāt nirvṛkṣābhyām nirvṛkṣebhyaḥ
Genitivenirvṛkṣasya nirvṛkṣayoḥ nirvṛkṣāṇām
Locativenirvṛkṣe nirvṛkṣayoḥ nirvṛkṣeṣu

Compound nirvṛkṣa -

Adverb -nirvṛkṣam -nirvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria