Declension table of ?nirvṛṣā

Deva

FeminineSingularDualPlural
Nominativenirvṛṣā nirvṛṣe nirvṛṣāḥ
Vocativenirvṛṣe nirvṛṣe nirvṛṣāḥ
Accusativenirvṛṣām nirvṛṣe nirvṛṣāḥ
Instrumentalnirvṛṣayā nirvṛṣābhyām nirvṛṣābhiḥ
Dativenirvṛṣāyai nirvṛṣābhyām nirvṛṣābhyaḥ
Ablativenirvṛṣāyāḥ nirvṛṣābhyām nirvṛṣābhyaḥ
Genitivenirvṛṣāyāḥ nirvṛṣayoḥ nirvṛṣāṇām
Locativenirvṛṣāyām nirvṛṣayoḥ nirvṛṣāsu

Adverb -nirvṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria