Declension table of ?nirvṛṣa

Deva

NeuterSingularDualPlural
Nominativenirvṛṣam nirvṛṣe nirvṛṣāṇi
Vocativenirvṛṣa nirvṛṣe nirvṛṣāṇi
Accusativenirvṛṣam nirvṛṣe nirvṛṣāṇi
Instrumentalnirvṛṣeṇa nirvṛṣābhyām nirvṛṣaiḥ
Dativenirvṛṣāya nirvṛṣābhyām nirvṛṣebhyaḥ
Ablativenirvṛṣāt nirvṛṣābhyām nirvṛṣebhyaḥ
Genitivenirvṛṣasya nirvṛṣayoḥ nirvṛṣāṇām
Locativenirvṛṣe nirvṛṣayoḥ nirvṛṣeṣu

Compound nirvṛṣa -

Adverb -nirvṛṣam -nirvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria