Declension table of ?nirūhitā

Deva

FeminineSingularDualPlural
Nominativenirūhitā nirūhite nirūhitāḥ
Vocativenirūhite nirūhite nirūhitāḥ
Accusativenirūhitām nirūhite nirūhitāḥ
Instrumentalnirūhitayā nirūhitābhyām nirūhitābhiḥ
Dativenirūhitāyai nirūhitābhyām nirūhitābhyaḥ
Ablativenirūhitāyāḥ nirūhitābhyām nirūhitābhyaḥ
Genitivenirūhitāyāḥ nirūhitayoḥ nirūhitānām
Locativenirūhitāyām nirūhitayoḥ nirūhitāsu

Adverb -nirūhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria