Declension table of ?nirūḍhamūla

Deva

NeuterSingularDualPlural
Nominativenirūḍhamūlam nirūḍhamūle nirūḍhamūlāni
Vocativenirūḍhamūla nirūḍhamūle nirūḍhamūlāni
Accusativenirūḍhamūlam nirūḍhamūle nirūḍhamūlāni
Instrumentalnirūḍhamūlena nirūḍhamūlābhyām nirūḍhamūlaiḥ
Dativenirūḍhamūlāya nirūḍhamūlābhyām nirūḍhamūlebhyaḥ
Ablativenirūḍhamūlāt nirūḍhamūlābhyām nirūḍhamūlebhyaḥ
Genitivenirūḍhamūlasya nirūḍhamūlayoḥ nirūḍhamūlānām
Locativenirūḍhamūle nirūḍhamūlayoḥ nirūḍhamūleṣu

Compound nirūḍhamūla -

Adverb -nirūḍhamūlam -nirūḍhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria