Declension table of ?nirutsava

Deva

MasculineSingularDualPlural
Nominativenirutsavaḥ nirutsavau nirutsavāḥ
Vocativenirutsava nirutsavau nirutsavāḥ
Accusativenirutsavam nirutsavau nirutsavān
Instrumentalnirutsavena nirutsavābhyām nirutsavaiḥ nirutsavebhiḥ
Dativenirutsavāya nirutsavābhyām nirutsavebhyaḥ
Ablativenirutsavāt nirutsavābhyām nirutsavebhyaḥ
Genitivenirutsavasya nirutsavayoḥ nirutsavānām
Locativenirutsave nirutsavayoḥ nirutsaveṣu

Compound nirutsava -

Adverb -nirutsavam -nirutsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria