Declension table of ?nirutsāha

Deva

NeuterSingularDualPlural
Nominativenirutsāham nirutsāhe nirutsāhāni
Vocativenirutsāha nirutsāhe nirutsāhāni
Accusativenirutsāham nirutsāhe nirutsāhāni
Instrumentalnirutsāhena nirutsāhābhyām nirutsāhaiḥ
Dativenirutsāhāya nirutsāhābhyām nirutsāhebhyaḥ
Ablativenirutsāhāt nirutsāhābhyām nirutsāhebhyaḥ
Genitivenirutsāhasya nirutsāhayoḥ nirutsāhānām
Locativenirutsāhe nirutsāhayoḥ nirutsāheṣu

Compound nirutsāha -

Adverb -nirutsāham -nirutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria