Declension table of ?nirupya

Deva

NeuterSingularDualPlural
Nominativenirupyam nirupye nirupyāṇi
Vocativenirupya nirupye nirupyāṇi
Accusativenirupyam nirupye nirupyāṇi
Instrumentalnirupyeṇa nirupyābhyām nirupyaiḥ
Dativenirupyāya nirupyābhyām nirupyebhyaḥ
Ablativenirupyāt nirupyābhyām nirupyebhyaḥ
Genitivenirupyasya nirupyayoḥ nirupyāṇām
Locativenirupye nirupyayoḥ nirupyeṣu

Compound nirupya -

Adverb -nirupyam -nirupyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria