Declension table of ?nirupya

Deva

MasculineSingularDualPlural
Nominativenirupyaḥ nirupyau nirupyāḥ
Vocativenirupya nirupyau nirupyāḥ
Accusativenirupyam nirupyau nirupyān
Instrumentalnirupyeṇa nirupyābhyām nirupyaiḥ nirupyebhiḥ
Dativenirupyāya nirupyābhyām nirupyebhyaḥ
Ablativenirupyāt nirupyābhyām nirupyebhyaḥ
Genitivenirupyasya nirupyayoḥ nirupyāṇām
Locativenirupye nirupyayoḥ nirupyeṣu

Compound nirupya -

Adverb -nirupyam -nirupyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria