Declension table of ?nirupekṣā

Deva

FeminineSingularDualPlural
Nominativenirupekṣā nirupekṣe nirupekṣāḥ
Vocativenirupekṣe nirupekṣe nirupekṣāḥ
Accusativenirupekṣām nirupekṣe nirupekṣāḥ
Instrumentalnirupekṣayā nirupekṣābhyām nirupekṣābhiḥ
Dativenirupekṣāyai nirupekṣābhyām nirupekṣābhyaḥ
Ablativenirupekṣāyāḥ nirupekṣābhyām nirupekṣābhyaḥ
Genitivenirupekṣāyāḥ nirupekṣayoḥ nirupekṣāṇām
Locativenirupekṣāyām nirupekṣayoḥ nirupekṣāsu

Adverb -nirupekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria