Declension table of ?nirupekṣa

Deva

NeuterSingularDualPlural
Nominativenirupekṣam nirupekṣe nirupekṣāṇi
Vocativenirupekṣa nirupekṣe nirupekṣāṇi
Accusativenirupekṣam nirupekṣe nirupekṣāṇi
Instrumentalnirupekṣeṇa nirupekṣābhyām nirupekṣaiḥ
Dativenirupekṣāya nirupekṣābhyām nirupekṣebhyaḥ
Ablativenirupekṣāt nirupekṣābhyām nirupekṣebhyaḥ
Genitivenirupekṣasya nirupekṣayoḥ nirupekṣāṇām
Locativenirupekṣe nirupekṣayoḥ nirupekṣeṣu

Compound nirupekṣa -

Adverb -nirupekṣam -nirupekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria