Declension table of ?nirupaplava

Deva

MasculineSingularDualPlural
Nominativenirupaplavaḥ nirupaplavau nirupaplavāḥ
Vocativenirupaplava nirupaplavau nirupaplavāḥ
Accusativenirupaplavam nirupaplavau nirupaplavān
Instrumentalnirupaplavena nirupaplavābhyām nirupaplavaiḥ nirupaplavebhiḥ
Dativenirupaplavāya nirupaplavābhyām nirupaplavebhyaḥ
Ablativenirupaplavāt nirupaplavābhyām nirupaplavebhyaḥ
Genitivenirupaplavasya nirupaplavayoḥ nirupaplavānām
Locativenirupaplave nirupaplavayoḥ nirupaplaveṣu

Compound nirupaplava -

Adverb -nirupaplavam -nirupaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria