Declension table of ?nirupahata

Deva

NeuterSingularDualPlural
Nominativenirupahatam nirupahate nirupahatāni
Vocativenirupahata nirupahate nirupahatāni
Accusativenirupahatam nirupahate nirupahatāni
Instrumentalnirupahatena nirupahatābhyām nirupahataiḥ
Dativenirupahatāya nirupahatābhyām nirupahatebhyaḥ
Ablativenirupahatāt nirupahatābhyām nirupahatebhyaḥ
Genitivenirupahatasya nirupahatayoḥ nirupahatānām
Locativenirupahate nirupahatayoḥ nirupahateṣu

Compound nirupahata -

Adverb -nirupahatam -nirupahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria