Declension table of ?nirupadhiśeṣā

Deva

FeminineSingularDualPlural
Nominativenirupadhiśeṣā nirupadhiśeṣe nirupadhiśeṣāḥ
Vocativenirupadhiśeṣe nirupadhiśeṣe nirupadhiśeṣāḥ
Accusativenirupadhiśeṣām nirupadhiśeṣe nirupadhiśeṣāḥ
Instrumentalnirupadhiśeṣayā nirupadhiśeṣābhyām nirupadhiśeṣābhiḥ
Dativenirupadhiśeṣāyai nirupadhiśeṣābhyām nirupadhiśeṣābhyaḥ
Ablativenirupadhiśeṣāyāḥ nirupadhiśeṣābhyām nirupadhiśeṣābhyaḥ
Genitivenirupadhiśeṣāyāḥ nirupadhiśeṣayoḥ nirupadhiśeṣāṇām
Locativenirupadhiśeṣāyām nirupadhiśeṣayoḥ nirupadhiśeṣāsu

Adverb -nirupadhiśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria