Declension table of ?nirupadhijīvanatā

Deva

FeminineSingularDualPlural
Nominativenirupadhijīvanatā nirupadhijīvanate nirupadhijīvanatāḥ
Vocativenirupadhijīvanate nirupadhijīvanate nirupadhijīvanatāḥ
Accusativenirupadhijīvanatām nirupadhijīvanate nirupadhijīvanatāḥ
Instrumentalnirupadhijīvanatayā nirupadhijīvanatābhyām nirupadhijīvanatābhiḥ
Dativenirupadhijīvanatāyai nirupadhijīvanatābhyām nirupadhijīvanatābhyaḥ
Ablativenirupadhijīvanatāyāḥ nirupadhijīvanatābhyām nirupadhijīvanatābhyaḥ
Genitivenirupadhijīvanatāyāḥ nirupadhijīvanatayoḥ nirupadhijīvanatānām
Locativenirupadhijīvanatāyām nirupadhijīvanatayoḥ nirupadhijīvanatāsu

Adverb -nirupadhijīvanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria