Declension table of ?nirupādāna

Deva

NeuterSingularDualPlural
Nominativenirupādānam nirupādāne nirupādānāni
Vocativenirupādāna nirupādāne nirupādānāni
Accusativenirupādānam nirupādāne nirupādānāni
Instrumentalnirupādānena nirupādānābhyām nirupādānaiḥ
Dativenirupādānāya nirupādānābhyām nirupādānebhyaḥ
Ablativenirupādānāt nirupādānābhyām nirupādānebhyaḥ
Genitivenirupādānasya nirupādānayoḥ nirupādānānām
Locativenirupādāne nirupādānayoḥ nirupādāneṣu

Compound nirupādāna -

Adverb -nirupādānam -nirupādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria