Declension table of ?niruktakāra

Deva

MasculineSingularDualPlural
Nominativeniruktakāraḥ niruktakārau niruktakārāḥ
Vocativeniruktakāra niruktakārau niruktakārāḥ
Accusativeniruktakāram niruktakārau niruktakārān
Instrumentalniruktakāreṇa niruktakārābhyām niruktakāraiḥ niruktakārebhiḥ
Dativeniruktakārāya niruktakārābhyām niruktakārebhyaḥ
Ablativeniruktakārāt niruktakārābhyām niruktakārebhyaḥ
Genitiveniruktakārasya niruktakārayoḥ niruktakārāṇām
Locativeniruktakāre niruktakārayoḥ niruktakāreṣu

Compound niruktakāra -

Adverb -niruktakāram -niruktakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria