Declension table of ?nirudvignā

Deva

FeminineSingularDualPlural
Nominativenirudvignā nirudvigne nirudvignāḥ
Vocativenirudvigne nirudvigne nirudvignāḥ
Accusativenirudvignām nirudvigne nirudvignāḥ
Instrumentalnirudvignayā nirudvignābhyām nirudvignābhiḥ
Dativenirudvignāyai nirudvignābhyām nirudvignābhyaḥ
Ablativenirudvignāyāḥ nirudvignābhyām nirudvignābhyaḥ
Genitivenirudvignāyāḥ nirudvignayoḥ nirudvignānām
Locativenirudvignāyām nirudvignayoḥ nirudvignāsu

Adverb -nirudvignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria