Declension table of ?nirudakā

Deva

FeminineSingularDualPlural
Nominativenirudakā nirudake nirudakāḥ
Vocativenirudake nirudake nirudakāḥ
Accusativenirudakām nirudake nirudakāḥ
Instrumentalnirudakayā nirudakābhyām nirudakābhiḥ
Dativenirudakāyai nirudakābhyām nirudakābhyaḥ
Ablativenirudakāyāḥ nirudakābhyām nirudakābhyaḥ
Genitivenirudakāyāḥ nirudakayoḥ nirudakānām
Locativenirudakāyām nirudakayoḥ nirudakāsu

Adverb -nirudakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria