Declension table of ?nirucchvāsanipīḍita

Deva

MasculineSingularDualPlural
Nominativenirucchvāsanipīḍitaḥ nirucchvāsanipīḍitau nirucchvāsanipīḍitāḥ
Vocativenirucchvāsanipīḍita nirucchvāsanipīḍitau nirucchvāsanipīḍitāḥ
Accusativenirucchvāsanipīḍitam nirucchvāsanipīḍitau nirucchvāsanipīḍitān
Instrumentalnirucchvāsanipīḍitena nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitaiḥ nirucchvāsanipīḍitebhiḥ
Dativenirucchvāsanipīḍitāya nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitebhyaḥ
Ablativenirucchvāsanipīḍitāt nirucchvāsanipīḍitābhyām nirucchvāsanipīḍitebhyaḥ
Genitivenirucchvāsanipīḍitasya nirucchvāsanipīḍitayoḥ nirucchvāsanipīḍitānām
Locativenirucchvāsanipīḍite nirucchvāsanipīḍitayoḥ nirucchvāsanipīḍiteṣu

Compound nirucchvāsanipīḍita -

Adverb -nirucchvāsanipīḍitam -nirucchvāsanipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria