Declension table of ?nirnāśana

Deva

MasculineSingularDualPlural
Nominativenirnāśanaḥ nirnāśanau nirnāśanāḥ
Vocativenirnāśana nirnāśanau nirnāśanāḥ
Accusativenirnāśanam nirnāśanau nirnāśanān
Instrumentalnirnāśanena nirnāśanābhyām nirnāśanaiḥ nirnāśanebhiḥ
Dativenirnāśanāya nirnāśanābhyām nirnāśanebhyaḥ
Ablativenirnāśanāt nirnāśanābhyām nirnāśanebhyaḥ
Genitivenirnāśanasya nirnāśanayoḥ nirnāśanānām
Locativenirnāśane nirnāśanayoḥ nirnāśaneṣu

Compound nirnāśana -

Adverb -nirnāśanam -nirnāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria