Declension table of ?nirnāyakatva

Deva

NeuterSingularDualPlural
Nominativenirnāyakatvam nirnāyakatve nirnāyakatvāni
Vocativenirnāyakatva nirnāyakatve nirnāyakatvāni
Accusativenirnāyakatvam nirnāyakatve nirnāyakatvāni
Instrumentalnirnāyakatvena nirnāyakatvābhyām nirnāyakatvaiḥ
Dativenirnāyakatvāya nirnāyakatvābhyām nirnāyakatvebhyaḥ
Ablativenirnāyakatvāt nirnāyakatvābhyām nirnāyakatvebhyaḥ
Genitivenirnāyakatvasya nirnāyakatvayoḥ nirnāyakatvānām
Locativenirnāyakatve nirnāyakatvayoḥ nirnāyakatveṣu

Compound nirnāyakatva -

Adverb -nirnāyakatvam -nirnāyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria