Declension table of ?nirnāṇaka

Deva

MasculineSingularDualPlural
Nominativenirnāṇakaḥ nirnāṇakau nirnāṇakāḥ
Vocativenirnāṇaka nirnāṇakau nirnāṇakāḥ
Accusativenirnāṇakam nirnāṇakau nirnāṇakān
Instrumentalnirnāṇakena nirnāṇakābhyām nirnāṇakaiḥ nirnāṇakebhiḥ
Dativenirnāṇakāya nirnāṇakābhyām nirnāṇakebhyaḥ
Ablativenirnāṇakāt nirnāṇakābhyām nirnāṇakebhyaḥ
Genitivenirnāṇakasya nirnāṇakayoḥ nirnāṇakānām
Locativenirnāṇake nirnāṇakayoḥ nirnāṇakeṣu

Compound nirnāṇaka -

Adverb -nirnāṇakam -nirnāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria